RPSC 1st Grade Sanskrit Paper Answer Key 2020 | Download Answer Key 1 Grade 4 January 2020 Sanskrit Subject

WhatsApp Group Join Now
Telegram Group (40K+) Join Now

RPSC 1st Grade Sanskrit Paper Answer Key 2020 available. Lakhs of graduates applied for the RPSC 1st Grade Teacher Sanskrit Subject Recruitment 2019 and those participated in RPSC Exam at various exam centers. For those competitors , Rajasthan Public Service Commission releases the RPSC Sanskrit Paper 1st Grade Answer Key 2020 after 3-7 days. So, download Sanskrit 04 Jan Ans Key from the provided link of www.rpsc.rajasthan.gov.in

Fresh Update 04-01-2020- {16:10 Pm}

हेलो – संस्कृत और राजस्थानी 1st ग्रेड पेपर का Solution हमारी टीम द्वारा हो रहा है । कुछ समय बाद आपको इस Article में 04 जनवरी Sanskrit Question paper / Rajasthan Paper RPSC 1st grade Exam के उपलब्ध करा देंगे । तब तक आप इस पेज से जुड़े रहिये ध्न्यवाद 

Latest Update – इस लेख में आपको RPSC के द्वारा आयोजित Sanskrit /GK / Sanskrit / English / Geography और अन्य विषय की आंसर key आपको Exam होने के बाद मिल जाएगी ।

RPSC 1st Grade Hindi Paper Answer Key 2020

Download RPSC 1st Grade Sanskrit Paper Answer Key 2020

Rajasthan Public Service Commission conducts the RPSC 1st Grade Sanskrit exam on scheduled Dates. All the students who are applied for the RPSC School Lecturer Sanskrit Posts have attended the exam without fail. As the Higher Authority of RPSC needs some time to declare the results, before that they issued the paper-wise RPSC 1st Grade Sanskrit Paper Answer Key 2020. Contenders can check the Sanskrit 3 jan 1st grd ans key and estimate their scores by using this RPSC Answer Key. So, here we provide the RPSC 1 grade Sanskrit paper 3 January.

4 जनवरी 2020 को आरपीएससी 1 ग्रेड संस्कृत परीक्षा पेपर में पूछे गए प्रश्न

1. जगत् – शब्दस्य प्रथमा – बहुवचने रूपमस्ति –
(1) जगती •
(2) जगन्ति
(3) जगतः
(4) जगन्ती
उत्तर.

2. “अलभथाः” इति शब्दरूपमस्ति –
(1) लटि – प्रथमपुरुषे – एकवचनम्
(2) लङि – मध्यमपुरुषे – एकवचनम्
(3) लुटि – उत्तमपुरुषे – एकवचनम्
(4) लोटि – मध्यमपुरुषे – एकवचनम्
उत्तर.

3. “प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्रत् प्रसिद्धावयवातिरिक्तं विभाति……..|
यत्रत् प्रसिद्धावयवातिरिक्तं विभाति………. |
रिक्तस्थानपूर्ति कुरुत
(1) श्रृंगारमिवाङ्गनासु
(2) कारुण्यमिवाङ्गनासु
(3) लावण्यमिवाङ्गनासु
उत्तर.

(4) सौन्दर्यमिवाङ्गनासु निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते।
(3) किशोरावस्थायाः बालकस्य कृते।
(4) प्रौढ़ावस्थायाः युवकस्य कृते।
उत्तर.

5. ……… वेदनामधेयम्” इति रिक्तस्थानपूरणं कुरुत
(1) सूक्तब्राह्मणयोः
(2) मन्त्रब्राह्मणयोः
(3) वेदब्राह्मणयोः
(4) व्याख्यामन्त्रयोः
उत्तर.

6. “अनेकमन्यपदार्थे” इति सूत्रेण समासो भवति
(1) बहुव्रीहिः
(2) द्विगुः
(3) कर्मधारयः
(4) तत्पुरुषः
उत्तर.

7. कस्मिन् छन्दसि यगणद्वयं विद्यते
(1) मालिनी
(2) वसन्ततिलका
(3) भुजङ्गप्रयातम्
(4) स्रग्धरा
उत्तर.

8. विष्णुसूक्तस्य (1.154) ऋषिः कोऽस्ति?
(1) · शुनः शेपः
(2) गृत्समदः
(3) वामदेव
(4) दीर्घतमा
उत्तर.
9. “दशकुमारचरितम्” कस्य रचना अस्ति?
(1) भारवेः
(2) बाणस्य
(3) सुबन्धोः
(4) दण्डिनः
उत्तर.

10″अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।।”
मंगलाचरणमिदं कस्य महाकाव्यस्यास्ति?
(1) · रघुवंशम्
(2) किरातार्जुनीयम् .
(3) कुमारसम्भवम्
(4) मेघदूतम्
उत्तर.

11. अधोलिखितेषु विकल्पेषु कः रक्षात्मकः क्रियाविधिः नास्ति?
(1) क्षतिपूर्तिम्
(2) प्रक्षेपणम्
(3) साहचर्यम्
(4) प्रतिगमनम्
उत्तर.

12. शिक्षणकार्ये अत्याधुनिकम् अनुदेशनमाध्यमं वर्तते- .
(1) श्यामपट्टः
(2) चित्रपट्ट:
(3) चलचित्रम्
(4) (कम्प्यूटर) संगणकम्
उत्तर.

13. ‘होतारं रत्नधातमम्’ इति विशेषण द्वयमस्ति
(1) विष्णोः
(2) अग्नेः
(3) इन्द्रस्य
(4) वरुणस्य
उत्तर.

14. याज्ञवलक्यस्मृत्यनुसारेण अन्नप्राशनसंस्कारः कस्मिन् मासे क्रियते
(1) चतुर्थे
(2) षष्ठे
(3) पञ्चमे
(4) अष्टमे
उत्तर.

15. शुनः शेपः कस्य सूक्तस्य ऋषिः?
(1) वरुणसूक्तस्य (1.25)
(2) पुरुषसूक्तस्य (10.90)
(3) विष्णुसूक्तस्य (1.154)
(4) . अग्निसूक्तस्य (1.1) .
उत्तर.

16. “स्वप्नवासवदत्तम्” इति नाटकस्य नायकः कोऽस्ति?
(1) माधवः .
(2) उदयनः
(3) भासः
(4) यौगन्धनारायणः
उत्तर.

17. “1986 राष्ट्रियशिक्षानीतौ ……. विद्यालयाः उद्घाटिताः”
इत्यत्र रिक्तस्थानपूर्ति कुरुत
(1) नवोदयविद्यालयाः
(2) केन्द्रीयाः
(3) संस्कृतविद्यालयाः
(4) राज्यीयाः
उत्तर.

18. “एङि पररूपम्” इति सूत्रस्योचितम् उदाहरणमस्ति –
(1) श्रावकः
(2) प्रार्णम्
(3) प्रार्च्छति
(4) उपोषति
उत्तर.

19. सुबन्तस्य तिङन्तस्य च संज्ञा भवति –
(1) पदम्
(2) विवृत्तम्
(3) सम्मेलनम्
(4) स्वरित्
उत्तर.

20. ……. लिंग-परिमाण-वचनमात्रे प्रथमा” इत्यत्र रिक्तस्थानपर्ति करुत
(1) तद्धितार्थ
(2) प्रातिपदिकार्थ
(3) कृदन्तार्थ
(4) समासार्थ
उत्तर.

21. “वजादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हसि ।।”
इति पद्यं कस्मात् नाटकात् ग्रहीतम्
(1) स्वप्नवासवदत्तात्
(2) मृच्छकटिकात्
(3) उत्तररामचरितात्
(4) अभिज्ञानशाकुन्तलात्
उत्तर.

22. खलसज्जानानां मैत्री कीदृशी भवति?
(1) सूर्यः इव
(2) चन्द्रः इव .
(3) छायेव ।
(4) लतेव
उत्तर.

23. शिक्षणमनोविज्ञानस्योपरि आधारितः पद्धतिरस्ति
(1) · क्रीडा-पद्धतिः
(2) प्रयोजना पद्धतिः
(3) उपर्युक्ताः सर्वे
(4) डॉल्टन-पद्धतिः
उत्तर.

24. कौ सत्संज्ञौ भवतः?
(1) शतृ – शानचौ
(2) क्त्वा – ल्यप् च
(3) ण्वुल् – तृचौ
(4) क्त – क्तवतू.
उत्तर.

25. “कृष्णाश्रितः” इत्यत्र समासः स्यात् –
(1) कर्मधारयः
(2) बहुव्रीहिः
(3) तत्पुरुषः
(4) द्विगुः
उत्तर.
26. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) न कस्यापि
(4) सिम्पसनस्य
उत्तर.

27. 1986 राष्ट्रिय शिक्षा नीति-निर्धारक प्रधानमन्त्री आसीत् –
(1) श्रीमति इन्दिरा गांधी
(2) विश्वनाथ प्रताप सिंहः
(3) लालबहादुर शास्त्री
(4) राजीव गांधी
उत्तर.

28. ण्वुल् – तृचौ प्रत्ययौ कस्मिन्नर्थे भवतः?
(1) कर्मार्थे
(2) क्रियार्थे
(3) कर्बर्थे
(4) करणार्थे
उत्तर.

29. “तत् + टंकणम्” इत्यत्र सन्धिरूपं स्यात् –
(1) तमुकणम्
(2) तट्टंकणम्
(3) तदंकणम्
(4) तत्टंकणम्
उत्तर.

30. एषु अव्ययपदमस्ति –
(1) तूष्णीम्
(2) ते
(3) वाक्
(4) चेतः
उत्तर.

31. ‘अघ्नन्’ इति धातुरूपे मूलधातुरस्ति –
(1) अन्
(2) अघ् ।
(3) हन्
(4) घन्
उत्तर.

32. ‘अविद्यया मृत्यु तीर्खा विद्ययाऽमृतमश्नुते’ इति वचनमुपनिबद्धमस्ति
(1) ईशोपनिषदि
(2) पाण
(3) प्रशनोपनिषदि
(4) केनोपनिषदि
उत्तर.

33. शुकनासोपदेशः कस्मिन् काव्ये संनिविष्टोऽस्ति –
(1) शतपथब्राह्मणे
(2) कादम्बरी कथा काव्ये
(3) नीतिशतके
(4) कठोपनिषदि
उत्तर.

34. “ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः…” इति रूपेण कः देवः स्तुतः?
(1) विष्णुः
(2) अग्निः
(3) इन्द्रः
(4) पुरुषः
उत्तर.

35. एतेषु नाट्येषु भवभूतिविरचितं नास्ति
(1) मालतीमाधवम्
(2) उत्तररामचरितम्
(3) महावीरचरितम्
(4) अविमारकम्
उत्तर.

36. ‘भज्’ धातोः क्तिन् प्रत्यये कृते रूपं भवति –
(1) भक्तिः
(2) भज्तिः
(3) भान्ति
(4) भातिः
उत्तर.

37. “दम्पती पुत्रम् अभाषत् ।” इति वाक्यं शुद्धं करणीयम् –
(1) दम्पती पुत्रम् अभाषेथाम् ।
(2) दम्पति पुत्रं भाषति।
(3) दम्पती पुत्रम् अभाषेताम् ।
(4) दम्पती पुत्रम् अभाषति।
उत्तर.

38. समीचीनां तालिकां चिनुत
(a) अधिगमम् (I) अधिगमं सरली करोति
(b) शिक्षणम् (II) नियोजितानुभावान् सम्मेलयति
(c) पाठ्यक्रमः (III) अनुभवानां क्रियान्वितिकरणम्
(d) शैक्षिक-आयोजनम् (IV) व्यवहारं परिवर्तयति

(1) (a)-(IV), (b)-(II), (c)-(I), (d)-(III)
(2) (a)-(I), (b)-(III), (c)-(IV), (d)-(II)
(3) (a)-(II), (b)-(III), (c)-(IV), (d)-(I)
(4) (a)-(IV), (b)-(1), (c)-(II), (d)-(III)
उत्तर.

39. दूरस्थशिक्षायाः (Correspondence Education) प्रमुखानि अंगानि सन्ति
(1) मुद्रितसामग्री
(2) मुक्त विश्वविद्यालयाः
(3) उपर्युक्तानि सर्वाणि
(4) दृश्य-श्रव्य सामग्री
उत्तर.

40. गेस्टाल्टाधारितसम्प्रदायान्तर्गते कस्य योगदानं नासीत्?
(1) कोफ़का
(2) कर्ट लेविन
(3) वर्दीमर
(4) कोहलर
उत्तर.

41. ‘कम्यूनिस’ शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) आंग्ल
(2) यूनानी
(3) ग्रीक
(4) लैटिन
उत्तर.

42. अधोऽङिकतानां युग्मानां समीचीनां तालिकां चिनुत –
(a) पित्रोः (I) तृतीया – एकवचनम्
(b) भूभृता (II) द्वितीया – द्विवचनम्
(c) गुरु (III) प्रथमा – बहुवचनम्
(d) महान्तः (IV) षष्ठी – सप्तमी – द्विवचनम्
उत्तर.
(1) (a)-(I), (b)-(II), (c)-(III), (d)-(IV)
(2) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(3) (a)-(II), (b)-(IV), (c)-(I), (d)-(III)
(4) (a)-(IV), (b)-(I), (c)-(III), (d)-(II)
उत्तर.

43. द्वादशवर्णात्मकं नभौ भरौ इति गणव्यवस्थात्मकं छन्दः स्यात्
(1) न किमपि
(2) द्रुतविलम्बितम्
(3) भुजंगप्रयातम्
(4) वंशस्थम्
उत्तर.

44. मन्द्राक्रान्ताछन्दसि यतिव्यवस्था स्यात् –
(1) 4, 7, 6
(2) 5, 7, 5
(3) 4, 7, 7
(4) 4, 6, 7
उत्तर.

45. ‘देवदत्त राम का सौ रुपये का ऋणी है।’ इत्यस्य संस्कृतानुवादो भवति
(1) देवदत्तः रामस्य शतं धारयति।
(2) देवदत्तस्य रामः शतं धारयति।
(3) देवदत्ताय रामं शतं धारयति।
(4) देवदत्तः रामाय शतं धारयति।
उत्तर.

46. “वाक्यं रसात्मकं काव्यम्” कस्य आचार्यस्य काव्यलक्षणम?
(1) . कुन्ताकाचार्यस्य
(2) वामनाचार्यस्य
(3) मम्मटाचार्यस्य
(4) विश्वनाथाचार्यस्य ।
उत्तर.

47. ज्ञा – धातोः लटि – उत्तमपुरुष – बहुवचने रूपमस्ति –
(1) जानीमः.
(2) जानामः
(3) ज्ञास्यामः
(4) ज्ञास्यामि
उत्तर.

48. दमयन्तीस्वयंवरवर्णनं कस्मिन् महाकाव्ये वर्तते
(1) कुमारसम्भवे
(2) नैषधीयचरिते
(3) किरातार्जुनीये
(4) शिशुपालवधे
उत्तर.

49. शैक्षिकतकनीकी (Educational Technology) अधोक्तेषु पक्षेषु विभाज्यते
(1) ज्ञानविकासः (Advancement of Knowledge)
(2) उपर्युक्ताः सर्वे (All above)
(3) ज्ञानप्रसारः (Transmission of Knowledge)
(4) ज्ञानसंचयः (Preservation of Knowledge)
उत्तर.

50. ‘हम नेत्रों से देखते हैं।’ इत्यस्य संस्कृतभाषायाम् अनुवादोऽस्ति –
(1) वयं नेत्राभ्यां पश्यामः ।
(2) अहं नेत्राभ्यां पश्यावः ।
(3) वयं नेत्रैः पश्याव।
(4) वयं नेत्रेण पश्यामि ।
उत्तर.

51. “अहो दुरन्ता बलवद्विरोधिता” इति सूक्तिः केनोक्ता –
(1) वनेचरेण
(2) शिवेन
(3) अर्जुनेन
(4) दुर्योधनेन ।
उत्तर.

RPSC 1 grade Sanskrit paper 3 January 2020

The Rajasthan Oublic Service Commission. The RPSC provides the Employment Opportunities for the competitors in RPSC organization. Recently Ajmer Board has out the recruitment notification for School Lecturer [1st Grade Teacher] Posts. The People who want Government Jobs had applied for this Recruitment Notification. Ajmer Board RPSC released the Admit card and conducted the exam in various pre-arranged examination centers. Now the Applied candidates are eagerly waiting for the RPSC 1 grade Sanskrit paper 3 January 2020 and Cut Off Marks.

आरपीएससी फर्स्ट Grade Sanskrit Questions Paper 3 jan 2020 Detail

Name of the Organisation Rajasthan Public Service Commission, Ajmer
Official Website www.rpsc.rajasthan.gov.in
Post Names School Lecturer [1st Grade teacher]
Category Answer Key
No of Vacancies 5000
Exam Date 04 January to 13 January 2020
Official Answer key Will Soon Release Subject Wise

1st Grade Sanskrit Paper Answer Sheet, Cut Off Marks, Results

The Aspirants who have appeared for the RPSC 1st Grade Teacher exam are in search for 04 Jan Sanskrit Paper Answer Key for all sets, Merit List, Cut Off & Result. Here we have provide RPSC 1st Grade Sanskrit Paper Answer Key for assessing their performance in the Ajmer Board exam and calculate the marks. The qualified applicants are passed for the further rounds. The cutoff marks are used to check the candidate has qualified or not.So, keep visiting our site frequently.

How to download First Grade Sanskrit Paper Official Answer Key 04 Jan 2020?

The Officials release after the completion of the Exam. Follow the given steps for downloading Sanskrit Paper 04 Jan Exam Answer Sheet for you.

  • Visit RPSC Official site rpsc.rajasthan.gov.in
  • Search for the 04 Jan Sanskrit 1st Grade Paper Answer Key 2020.
  • Next, Click on the Answer Key Link.
  • Now Set wise Sanskrit Subject Answer Key will display on the Screen.
  • Check your Answers and estimate your score.
  • At last, Save and Take a Print out for the further reference.

RPSC 1st Grade Teacher SANSKRIT Answer Key 29 Dec PDF: Click Here

First Grade 03 to 13 January Exam Answer Key Subject Wise –

Download Answer Key 1 Grade 4 January 2020 Sanskrit Subject

RPSC 1st Grade Hindi Paper Answer Key 2020

 1st Grade GK Paper Answer Key 03 January 2020 -Solved Paper

WhatsApp Group Join Now
Telegram Group (40K+) Join Now